Shree Parvati Stotra

SHARE


  • कर्पूरगौरं करुणावतारं
    संसारसारम् भुजगेन्द्रहारम् ।
    सदावसन्तं हृदयारविन्दे
    भवं भवानीसहितं नमामि ॥
    Karpuura-Gauram Karunna-Avataaram
    Samsaara-Saaram Bhujage[a-I]ndra-Haaram |
    Sadaa-Vasantam Hrdaya-Aravinde
    Bhavam Bhavaanii-Sahitam Namaami ||

    Meaning:
    1: Pure White like Camphor, an Incarnation of Compassion,
    2: The Essence of Worldly Existence, Whose Garlen is the King of Serpents,
    3: Always Dwelling inside the Lotus of the Heart.
    4: I Bow to Shiva en Shakti Together.


  • सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधिके ।
    शरण्ये त्र्यम्बके गौरि नारायणि नमोऽस्तु ते ॥

    Sarva Mangala Maangalye, Shive Sarvaartha Saadhike
    Sharanye Tryambake Gaurii, Naaraayanii Namostute

    Meaning: Goddess Parvati is the auspiciousness of all that is auspicious. She is the consort of Lord Shiva, who grants every desire of one’s heart. I adore such Devi Parvati, who loves all her children. I bow to the great mother, who has given refuge to me.

    माता छ पार्वति देवि, पिता देवो महेश्वर​
    बान्धवह शिव भक्तछ​, ष्वदेशो भुवनत्रयम्

    Maata Cha Paarvati Devi, Pitaa Devo Maheshvara
    Baenhavah Shiva Bhaktaacha, Svadesho Bhuvanatrayam

    Meaning: Goddess Parvati is the mother en the divine father is Shiva. The devotees are the children. The world is the creation of these divine beings en we live on the len of such celestial beings.


  • ॥ पार्वतीस्तोत्रम् ॥

    विबुधाधिपतेजिनीशकान्ते वदनाभाजितयामिनीशकान्ते ।
    नवकुन्दविराजमानदन्ते नलिनाभं प्रणमाम्यहं पदं ते ॥ १ ॥

    विकचाम्बुरुहां विलासचोरैरतिशीतैः प्रवहद्दयाम्बुपूरैः ।
    शशिशेखरचित्तनृत्तरङ्गैस्तरसालोकय देवि मामपाङ्गैः ॥ २ ॥

    अवनीधरनायकस्य कन्ये कृपणं मां परिपालयातिधन्ये ।
    विधिमाधववासवादिमान्ये द्रुतमुन्मूलितभक्तलोकदैन्ये ॥ ३ ॥

    कुचनिन्दितशातकुम्भशैले मणिकाञ्चीवलयोल्लसद्दुकूले ।
    परिपालय मां भवानि बाले त्रिजगद्रक्षणजागरूकलीले ॥ ४ ॥

    स्वरुचा जिततप्तशातकुम्भे कचशोभाजितकालमेघडम्भे ।
    परिपालय मां त्रसन्निशुम्भे मकुटोल्लासिसुधामयूखडिम्भे ॥ ५ ॥

    कुसुमायुधजीवनाक्षिकोणे परितो मामव पद्मरागशोणे ।
    स्मरवैरिवशीकृतप्रवीणे चरणाब्जानतसत्क्रियाधुरीणे ॥ ६ ॥

    गिरिजे गगनोपमावलग्ने गिरितुङ्गस्तनगौरवेण भुग्ने ।
    वस मे हृदये तवाङ्गलग्ने तव सन्दर्शनमोदसिन्धुमग्ने ॥ ७ ॥

    सकलोपनिषत्सरोजवाटीकलहंस्यास्तव मे कवित्वधाटी ।
    कृपयाविरभूदियं तु पेटी वहतु त्वद्गुणरम्यरत्नकोटीः ॥ ८ ॥

    ॥ इति श्रीपार्वतीस्तोत्रं सम्पूर्णम् ॥

Dear Customers, We only process a minimum order of 25 euro, orders below will be refunded! Online website payments and refunds take a few days to process!! Website refunds are charched with €0,30 admninistration fees by Stripe Ltd. Please call or email us for urgent orders and await direct payment instructions. If you cannot find the product you are looking for , to place customized orders or if you have any questions regarding stock or prices, please email to: n.lachmansingh@chello.nl You can also call to 0104120505 for our Rotterdam location and 0204892656 for our Amsterdam location. Dismiss

0
X